Declension table of śalākāparīkṣā

Deva

FeminineSingularDualPlural
Nominativeśalākāparīkṣā śalākāparīkṣe śalākāparīkṣāḥ
Vocativeśalākāparīkṣe śalākāparīkṣe śalākāparīkṣāḥ
Accusativeśalākāparīkṣām śalākāparīkṣe śalākāparīkṣāḥ
Instrumentalśalākāparīkṣayā śalākāparīkṣābhyām śalākāparīkṣābhiḥ
Dativeśalākāparīkṣāyai śalākāparīkṣābhyām śalākāparīkṣābhyaḥ
Ablativeśalākāparīkṣāyāḥ śalākāparīkṣābhyām śalākāparīkṣābhyaḥ
Genitiveśalākāparīkṣāyāḥ śalākāparīkṣayoḥ śalākāparīkṣāṇām
Locativeśalākāparīkṣāyām śalākāparīkṣayoḥ śalākāparīkṣāsu

Adverb -śalākāparīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria