Declension table of śaktivāda

Deva

MasculineSingularDualPlural
Nominativeśaktivādaḥ śaktivādau śaktivādāḥ
Vocativeśaktivāda śaktivādau śaktivādāḥ
Accusativeśaktivādam śaktivādau śaktivādān
Instrumentalśaktivādena śaktivādābhyām śaktivādaiḥ śaktivādebhiḥ
Dativeśaktivādāya śaktivādābhyām śaktivādebhyaḥ
Ablativeśaktivādāt śaktivādābhyām śaktivādebhyaḥ
Genitiveśaktivādasya śaktivādayoḥ śaktivādānām
Locativeśaktivāde śaktivādayoḥ śaktivādeṣu

Compound śaktivāda -

Adverb -śaktivādam -śaktivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria