Declension table of śaktitā

Deva

FeminineSingularDualPlural
Nominativeśaktitā śaktite śaktitāḥ
Vocativeśaktite śaktite śaktitāḥ
Accusativeśaktitām śaktite śaktitāḥ
Instrumentalśaktitayā śaktitābhyām śaktitābhiḥ
Dativeśaktitāyai śaktitābhyām śaktitābhyaḥ
Ablativeśaktitāyāḥ śaktitābhyām śaktitābhyaḥ
Genitiveśaktitāyāḥ śaktitayoḥ śaktitānām
Locativeśaktitāyām śaktitayoḥ śaktitāsu

Adverb -śaktitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria