Declension table of śaktipīṭha

Deva

NeuterSingularDualPlural
Nominativeśaktipīṭham śaktipīṭhe śaktipīṭhāni
Vocativeśaktipīṭha śaktipīṭhe śaktipīṭhāni
Accusativeśaktipīṭham śaktipīṭhe śaktipīṭhāni
Instrumentalśaktipīṭhena śaktipīṭhābhyām śaktipīṭhaiḥ
Dativeśaktipīṭhāya śaktipīṭhābhyām śaktipīṭhebhyaḥ
Ablativeśaktipīṭhāt śaktipīṭhābhyām śaktipīṭhebhyaḥ
Genitiveśaktipīṭhasya śaktipīṭhayoḥ śaktipīṭhānām
Locativeśaktipīṭhe śaktipīṭhayoḥ śaktipīṭheṣu

Compound śaktipīṭha -

Adverb -śaktipīṭham -śaktipīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria