Declension table of śaktipāta

Deva

MasculineSingularDualPlural
Nominativeśaktipātaḥ śaktipātau śaktipātāḥ
Vocativeśaktipāta śaktipātau śaktipātāḥ
Accusativeśaktipātam śaktipātau śaktipātān
Instrumentalśaktipātena śaktipātābhyām śaktipātaiḥ śaktipātebhiḥ
Dativeśaktipātāya śaktipātābhyām śaktipātebhyaḥ
Ablativeśaktipātāt śaktipātābhyām śaktipātebhyaḥ
Genitiveśaktipātasya śaktipātayoḥ śaktipātānām
Locativeśaktipāte śaktipātayoḥ śaktipāteṣu

Compound śaktipāta -

Adverb -śaktipātam -śaktipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria