Declension table of śaktimat

Deva

NeuterSingularDualPlural
Nominativeśaktimat śaktimantī śaktimatī śaktimanti
Vocativeśaktimat śaktimantī śaktimatī śaktimanti
Accusativeśaktimat śaktimantī śaktimatī śaktimanti
Instrumentalśaktimatā śaktimadbhyām śaktimadbhiḥ
Dativeśaktimate śaktimadbhyām śaktimadbhyaḥ
Ablativeśaktimataḥ śaktimadbhyām śaktimadbhyaḥ
Genitiveśaktimataḥ śaktimatoḥ śaktimatām
Locativeśaktimati śaktimatoḥ śaktimatsu

Adverb -śaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria