Declension table of śaktigrahopāya

Deva

MasculineSingularDualPlural
Nominativeśaktigrahopāyaḥ śaktigrahopāyau śaktigrahopāyāḥ
Vocativeśaktigrahopāya śaktigrahopāyau śaktigrahopāyāḥ
Accusativeśaktigrahopāyam śaktigrahopāyau śaktigrahopāyān
Instrumentalśaktigrahopāyeṇa śaktigrahopāyābhyām śaktigrahopāyaiḥ śaktigrahopāyebhiḥ
Dativeśaktigrahopāyāya śaktigrahopāyābhyām śaktigrahopāyebhyaḥ
Ablativeśaktigrahopāyāt śaktigrahopāyābhyām śaktigrahopāyebhyaḥ
Genitiveśaktigrahopāyasya śaktigrahopāyayoḥ śaktigrahopāyāṇām
Locativeśaktigrahopāye śaktigrahopāyayoḥ śaktigrahopāyeṣu

Compound śaktigrahopāya -

Adverb -śaktigrahopāyam -śaktigrahopāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria