Declension table of śaktideva

Deva

MasculineSingularDualPlural
Nominativeśaktidevaḥ śaktidevau śaktidevāḥ
Vocativeśaktideva śaktidevau śaktidevāḥ
Accusativeśaktidevam śaktidevau śaktidevān
Instrumentalśaktidevena śaktidevābhyām śaktidevaiḥ
Dativeśaktidevāya śaktidevābhyām śaktidevebhyaḥ
Ablativeśaktidevāt śaktidevābhyām śaktidevebhyaḥ
Genitiveśaktidevasya śaktidevayoḥ śaktidevānām
Locativeśaktideve śaktidevayoḥ śaktideveṣu

Compound śaktideva -

Adverb -śaktidevam -śaktidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria