Declension table of śakti

Deva

FeminineSingularDualPlural
Nominativeśaktiḥ śaktī śaktayaḥ
Vocativeśakte śaktī śaktayaḥ
Accusativeśaktim śaktī śaktīḥ
Instrumentalśaktyā śaktibhyām śaktibhiḥ
Dativeśaktyai śaktaye śaktibhyām śaktibhyaḥ
Ablativeśaktyāḥ śakteḥ śaktibhyām śaktibhyaḥ
Genitiveśaktyāḥ śakteḥ śaktyoḥ śaktīnām
Locativeśaktyām śaktau śaktyoḥ śaktiṣu

Compound śakti -

Adverb -śakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria