Declension table of śaknuvat

Deva

NeuterSingularDualPlural
Nominativeśaknuvat śaknuvantī śaknuvatī śaknuvanti
Vocativeśaknuvat śaknuvantī śaknuvatī śaknuvanti
Accusativeśaknuvat śaknuvantī śaknuvatī śaknuvanti
Instrumentalśaknuvatā śaknuvadbhyām śaknuvadbhiḥ
Dativeśaknuvate śaknuvadbhyām śaknuvadbhyaḥ
Ablativeśaknuvataḥ śaknuvadbhyām śaknuvadbhyaḥ
Genitiveśaknuvataḥ śaknuvatoḥ śaknuvatām
Locativeśaknuvati śaknuvatoḥ śaknuvatsu

Adverb -śaknuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria