Declension table of śaknuvat

Deva

MasculineSingularDualPlural
Nominativeśaknuvan śaknuvantau śaknuvantaḥ
Vocativeśaknuvan śaknuvantau śaknuvantaḥ
Accusativeśaknuvantam śaknuvantau śaknuvataḥ
Instrumentalśaknuvatā śaknuvadbhyām śaknuvadbhiḥ
Dativeśaknuvate śaknuvadbhyām śaknuvadbhyaḥ
Ablativeśaknuvataḥ śaknuvadbhyām śaknuvadbhyaḥ
Genitiveśaknuvataḥ śaknuvatoḥ śaknuvatām
Locativeśaknuvati śaknuvatoḥ śaknuvatsu

Compound śaknuvat -

Adverb -śaknuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria