सुबन्तावली शककाल

Roma

पुमान्एकद्विबहु
प्रथमाशककालः शककालौ शककालाः
सम्बोधनम्शककाल शककालौ शककालाः
द्वितीयाशककालम् शककालौ शककालान्
तृतीयाशककालेन शककालाभ्याम् शककालैः शककालेभिः
चतुर्थीशककालाय शककालाभ्याम् शककालेभ्यः
पञ्चमीशककालात् शककालाभ्याम् शककालेभ्यः
षष्ठीशककालस्य शककालयोः शककालानाम्
सप्तमीशककाले शककालयोः शककालेषु

समास शककाल

अव्यय ॰शककालम् ॰शककालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria