सुबन्तावली शकधूम

Roma

पुमान्एकद्विबहु
प्रथमाशकधूमः शकधूमौ शकधूमाः
सम्बोधनम्शकधूम शकधूमौ शकधूमाः
द्वितीयाशकधूमम् शकधूमौ शकधूमान्
तृतीयाशकधूमेन शकधूमाभ्याम् शकधूमैः शकधूमेभिः
चतुर्थीशकधूमाय शकधूमाभ्याम् शकधूमेभ्यः
पञ्चमीशकधूमात् शकधूमाभ्याम् शकधूमेभ्यः
षष्ठीशकधूमस्य शकधूमयोः शकधूमानाम्
सप्तमीशकधूमे शकधूमयोः शकधूमेषु

समास शकधूम

अव्यय ॰शकधूमम् ॰शकधूमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria