Declension table of śakāśa

Deva

MasculineSingularDualPlural
Nominativeśakāśaḥ śakāśau śakāśāḥ
Vocativeśakāśa śakāśau śakāśāḥ
Accusativeśakāśam śakāśau śakāśān
Instrumentalśakāśena śakāśābhyām śakāśaiḥ śakāśebhiḥ
Dativeśakāśāya śakāśābhyām śakāśebhyaḥ
Ablativeśakāśāt śakāśābhyām śakāśebhyaḥ
Genitiveśakāśasya śakāśayoḥ śakāśānām
Locativeśakāśe śakāśayoḥ śakāśeṣu

Compound śakāśa -

Adverb -śakāśam -śakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria