Declension table of śakaṭī

Deva

FeminineSingularDualPlural
Nominativeśakaṭī śakaṭyau śakaṭyaḥ
Vocativeśakaṭi śakaṭyau śakaṭyaḥ
Accusativeśakaṭīm śakaṭyau śakaṭīḥ
Instrumentalśakaṭyā śakaṭībhyām śakaṭībhiḥ
Dativeśakaṭyai śakaṭībhyām śakaṭībhyaḥ
Ablativeśakaṭyāḥ śakaṭībhyām śakaṭībhyaḥ
Genitiveśakaṭyāḥ śakaṭyoḥ śakaṭīnām
Locativeśakaṭyām śakaṭyoḥ śakaṭīṣu

Compound śakaṭi - śakaṭī -

Adverb -śakaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria