Declension table of śaka_1

Deva

MasculineSingularDualPlural
Nominativeśakaḥ śakau śakāḥ
Vocativeśaka śakau śakāḥ
Accusativeśakam śakau śakān
Instrumentalśakena śakābhyām śakaiḥ śakebhiḥ
Dativeśakāya śakābhyām śakebhyaḥ
Ablativeśakāt śakābhyām śakebhyaḥ
Genitiveśakasya śakayoḥ śakānām
Locativeśake śakayoḥ śakeṣu

Compound śaka -

Adverb -śakam -śakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria