Declension table of śakṛtkari

Deva

MasculineSingularDualPlural
Nominativeśakṛtkariḥ śakṛtkarī śakṛtkarayaḥ
Vocativeśakṛtkare śakṛtkarī śakṛtkarayaḥ
Accusativeśakṛtkarim śakṛtkarī śakṛtkarīn
Instrumentalśakṛtkariṇā śakṛtkaribhyām śakṛtkaribhiḥ
Dativeśakṛtkaraye śakṛtkaribhyām śakṛtkaribhyaḥ
Ablativeśakṛtkareḥ śakṛtkaribhyām śakṛtkaribhyaḥ
Genitiveśakṛtkareḥ śakṛtkaryoḥ śakṛtkarīṇām
Locativeśakṛtkarau śakṛtkaryoḥ śakṛtkariṣu

Compound śakṛtkari -

Adverb -śakṛtkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria