Declension table of śaṅkulākhaṇḍa

Deva

NeuterSingularDualPlural
Nominativeśaṅkulākhaṇḍam śaṅkulākhaṇḍe śaṅkulākhaṇḍāni
Vocativeśaṅkulākhaṇḍa śaṅkulākhaṇḍe śaṅkulākhaṇḍāni
Accusativeśaṅkulākhaṇḍam śaṅkulākhaṇḍe śaṅkulākhaṇḍāni
Instrumentalśaṅkulākhaṇḍena śaṅkulākhaṇḍābhyām śaṅkulākhaṇḍaiḥ
Dativeśaṅkulākhaṇḍāya śaṅkulākhaṇḍābhyām śaṅkulākhaṇḍebhyaḥ
Ablativeśaṅkulākhaṇḍāt śaṅkulākhaṇḍābhyām śaṅkulākhaṇḍebhyaḥ
Genitiveśaṅkulākhaṇḍasya śaṅkulākhaṇḍayoḥ śaṅkulākhaṇḍānām
Locativeśaṅkulākhaṇḍe śaṅkulākhaṇḍayoḥ śaṅkulākhaṇḍeṣu

Compound śaṅkulākhaṇḍa -

Adverb -śaṅkulākhaṇḍam -śaṅkulākhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria