Declension table of śaṅkuka

Deva

MasculineSingularDualPlural
Nominativeśaṅkukaḥ śaṅkukau śaṅkukāḥ
Vocativeśaṅkuka śaṅkukau śaṅkukāḥ
Accusativeśaṅkukam śaṅkukau śaṅkukān
Instrumentalśaṅkukena śaṅkukābhyām śaṅkukaiḥ śaṅkukebhiḥ
Dativeśaṅkukāya śaṅkukābhyām śaṅkukebhyaḥ
Ablativeśaṅkukāt śaṅkukābhyām śaṅkukebhyaḥ
Genitiveśaṅkukasya śaṅkukayoḥ śaṅkukānām
Locativeśaṅkuke śaṅkukayoḥ śaṅkukeṣu

Compound śaṅkuka -

Adverb -śaṅkukam -śaṅkukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria