Declension table of śaṅkitavya

Deva

NeuterSingularDualPlural
Nominativeśaṅkitavyam śaṅkitavye śaṅkitavyāni
Vocativeśaṅkitavya śaṅkitavye śaṅkitavyāni
Accusativeśaṅkitavyam śaṅkitavye śaṅkitavyāni
Instrumentalśaṅkitavyena śaṅkitavyābhyām śaṅkitavyaiḥ
Dativeśaṅkitavyāya śaṅkitavyābhyām śaṅkitavyebhyaḥ
Ablativeśaṅkitavyāt śaṅkitavyābhyām śaṅkitavyebhyaḥ
Genitiveśaṅkitavyasya śaṅkitavyayoḥ śaṅkitavyānām
Locativeśaṅkitavye śaṅkitavyayoḥ śaṅkitavyeṣu

Compound śaṅkitavya -

Adverb -śaṅkitavyam -śaṅkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria