Declension table of śaṅkita

Deva

NeuterSingularDualPlural
Nominativeśaṅkitam śaṅkite śaṅkitāni
Vocativeśaṅkita śaṅkite śaṅkitāni
Accusativeśaṅkitam śaṅkite śaṅkitāni
Instrumentalśaṅkitena śaṅkitābhyām śaṅkitaiḥ
Dativeśaṅkitāya śaṅkitābhyām śaṅkitebhyaḥ
Ablativeśaṅkitāt śaṅkitābhyām śaṅkitebhyaḥ
Genitiveśaṅkitasya śaṅkitayoḥ śaṅkitānām
Locativeśaṅkite śaṅkitayoḥ śaṅkiteṣu

Compound śaṅkita -

Adverb -śaṅkitam -śaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria