Declension table of śaṅkin

Deva

MasculineSingularDualPlural
Nominativeśaṅkī śaṅkinau śaṅkinaḥ
Vocativeśaṅkin śaṅkinau śaṅkinaḥ
Accusativeśaṅkinam śaṅkinau śaṅkinaḥ
Instrumentalśaṅkinā śaṅkibhyām śaṅkibhiḥ
Dativeśaṅkine śaṅkibhyām śaṅkibhyaḥ
Ablativeśaṅkinaḥ śaṅkibhyām śaṅkibhyaḥ
Genitiveśaṅkinaḥ śaṅkinoḥ śaṅkinām
Locativeśaṅkini śaṅkinoḥ śaṅkiṣu

Compound śaṅki -

Adverb -śaṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria