Declension table of ?śaṅkiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśaṅkiṣyamāṇaḥ śaṅkiṣyamāṇau śaṅkiṣyamāṇāḥ
Vocativeśaṅkiṣyamāṇa śaṅkiṣyamāṇau śaṅkiṣyamāṇāḥ
Accusativeśaṅkiṣyamāṇam śaṅkiṣyamāṇau śaṅkiṣyamāṇān
Instrumentalśaṅkiṣyamāṇena śaṅkiṣyamāṇābhyām śaṅkiṣyamāṇaiḥ śaṅkiṣyamāṇebhiḥ
Dativeśaṅkiṣyamāṇāya śaṅkiṣyamāṇābhyām śaṅkiṣyamāṇebhyaḥ
Ablativeśaṅkiṣyamāṇāt śaṅkiṣyamāṇābhyām śaṅkiṣyamāṇebhyaḥ
Genitiveśaṅkiṣyamāṇasya śaṅkiṣyamāṇayoḥ śaṅkiṣyamāṇānām
Locativeśaṅkiṣyamāṇe śaṅkiṣyamāṇayoḥ śaṅkiṣyamāṇeṣu

Compound śaṅkiṣyamāṇa -

Adverb -śaṅkiṣyamāṇam -śaṅkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria