सुबन्तावली ?शङ्किष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशङ्किष्यमाणः शङ्किष्यमाणौ शङ्किष्यमाणाः
सम्बोधनम्शङ्किष्यमाण शङ्किष्यमाणौ शङ्किष्यमाणाः
द्वितीयाशङ्किष्यमाणम् शङ्किष्यमाणौ शङ्किष्यमाणान्
तृतीयाशङ्किष्यमाणेन शङ्किष्यमाणाभ्याम् शङ्किष्यमाणैः शङ्किष्यमाणेभिः
चतुर्थीशङ्किष्यमाणाय शङ्किष्यमाणाभ्याम् शङ्किष्यमाणेभ्यः
पञ्चमीशङ्किष्यमाणात् शङ्किष्यमाणाभ्याम् शङ्किष्यमाणेभ्यः
षष्ठीशङ्किष्यमाणस्य शङ्किष्यमाणयोः शङ्किष्यमाणानाम्
सप्तमीशङ्किष्यमाणे शङ्किष्यमाणयोः शङ्किष्यमाणेषु

समास शङ्किष्यमाण

अव्यय ॰शङ्किष्यमाणम् ॰शङ्किष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria