Declension table of śaṅkhavat

Deva

NeuterSingularDualPlural
Nominativeśaṅkhavat śaṅkhavantī śaṅkhavatī śaṅkhavanti
Vocativeśaṅkhavat śaṅkhavantī śaṅkhavatī śaṅkhavanti
Accusativeśaṅkhavat śaṅkhavantī śaṅkhavatī śaṅkhavanti
Instrumentalśaṅkhavatā śaṅkhavadbhyām śaṅkhavadbhiḥ
Dativeśaṅkhavate śaṅkhavadbhyām śaṅkhavadbhyaḥ
Ablativeśaṅkhavataḥ śaṅkhavadbhyām śaṅkhavadbhyaḥ
Genitiveśaṅkhavataḥ śaṅkhavatoḥ śaṅkhavatām
Locativeśaṅkhavati śaṅkhavatoḥ śaṅkhavatsu

Adverb -śaṅkhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria