Declension table of śaṅkhanāda

Deva

MasculineSingularDualPlural
Nominativeśaṅkhanādaḥ śaṅkhanādau śaṅkhanādāḥ
Vocativeśaṅkhanāda śaṅkhanādau śaṅkhanādāḥ
Accusativeśaṅkhanādam śaṅkhanādau śaṅkhanādān
Instrumentalśaṅkhanādena śaṅkhanādābhyām śaṅkhanādaiḥ śaṅkhanādebhiḥ
Dativeśaṅkhanādāya śaṅkhanādābhyām śaṅkhanādebhyaḥ
Ablativeśaṅkhanādāt śaṅkhanādābhyām śaṅkhanādebhyaḥ
Genitiveśaṅkhanādasya śaṅkhanādayoḥ śaṅkhanādānām
Locativeśaṅkhanāde śaṅkhanādayoḥ śaṅkhanādeṣu

Compound śaṅkhanāda -

Adverb -śaṅkhanādam -śaṅkhanādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria