Declension table of śaṅkhalikhitavṛtti

Deva

FeminineSingularDualPlural
Nominativeśaṅkhalikhitavṛttiḥ śaṅkhalikhitavṛttī śaṅkhalikhitavṛttayaḥ
Vocativeśaṅkhalikhitavṛtte śaṅkhalikhitavṛttī śaṅkhalikhitavṛttayaḥ
Accusativeśaṅkhalikhitavṛttim śaṅkhalikhitavṛttī śaṅkhalikhitavṛttīḥ
Instrumentalśaṅkhalikhitavṛttyā śaṅkhalikhitavṛttibhyām śaṅkhalikhitavṛttibhiḥ
Dativeśaṅkhalikhitavṛttyai śaṅkhalikhitavṛttaye śaṅkhalikhitavṛttibhyām śaṅkhalikhitavṛttibhyaḥ
Ablativeśaṅkhalikhitavṛttyāḥ śaṅkhalikhitavṛtteḥ śaṅkhalikhitavṛttibhyām śaṅkhalikhitavṛttibhyaḥ
Genitiveśaṅkhalikhitavṛttyāḥ śaṅkhalikhitavṛtteḥ śaṅkhalikhitavṛttyoḥ śaṅkhalikhitavṛttīnām
Locativeśaṅkhalikhitavṛttyām śaṅkhalikhitavṛttau śaṅkhalikhitavṛttyoḥ śaṅkhalikhitavṛttiṣu

Compound śaṅkhalikhitavṛtti -

Adverb -śaṅkhalikhitavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria