Declension table of śaṅkhalikhita

Deva

NeuterSingularDualPlural
Nominativeśaṅkhalikhitam śaṅkhalikhite śaṅkhalikhitāni
Vocativeśaṅkhalikhita śaṅkhalikhite śaṅkhalikhitāni
Accusativeśaṅkhalikhitam śaṅkhalikhite śaṅkhalikhitāni
Instrumentalśaṅkhalikhitena śaṅkhalikhitābhyām śaṅkhalikhitaiḥ
Dativeśaṅkhalikhitāya śaṅkhalikhitābhyām śaṅkhalikhitebhyaḥ
Ablativeśaṅkhalikhitāt śaṅkhalikhitābhyām śaṅkhalikhitebhyaḥ
Genitiveśaṅkhalikhitasya śaṅkhalikhitayoḥ śaṅkhalikhitānām
Locativeśaṅkhalikhite śaṅkhalikhitayoḥ śaṅkhalikhiteṣu

Compound śaṅkhalikhita -

Adverb -śaṅkhalikhitam -śaṅkhalikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria