Declension table of śaṅkhalikhita

Deva

MasculineSingularDualPlural
Nominativeśaṅkhalikhitaḥ śaṅkhalikhitau śaṅkhalikhitāḥ
Vocativeśaṅkhalikhita śaṅkhalikhitau śaṅkhalikhitāḥ
Accusativeśaṅkhalikhitam śaṅkhalikhitau śaṅkhalikhitān
Instrumentalśaṅkhalikhitena śaṅkhalikhitābhyām śaṅkhalikhitaiḥ śaṅkhalikhitebhiḥ
Dativeśaṅkhalikhitāya śaṅkhalikhitābhyām śaṅkhalikhitebhyaḥ
Ablativeśaṅkhalikhitāt śaṅkhalikhitābhyām śaṅkhalikhitebhyaḥ
Genitiveśaṅkhalikhitasya śaṅkhalikhitayoḥ śaṅkhalikhitānām
Locativeśaṅkhalikhite śaṅkhalikhitayoḥ śaṅkhalikhiteṣu

Compound śaṅkhalikhita -

Adverb -śaṅkhalikhitam -śaṅkhalikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria