Declension table of śaṅkhadvāra

Deva

NeuterSingularDualPlural
Nominativeśaṅkhadvāram śaṅkhadvāre śaṅkhadvārāṇi
Vocativeśaṅkhadvāra śaṅkhadvāre śaṅkhadvārāṇi
Accusativeśaṅkhadvāram śaṅkhadvāre śaṅkhadvārāṇi
Instrumentalśaṅkhadvāreṇa śaṅkhadvārābhyām śaṅkhadvāraiḥ
Dativeśaṅkhadvārāya śaṅkhadvārābhyām śaṅkhadvārebhyaḥ
Ablativeśaṅkhadvārāt śaṅkhadvārābhyām śaṅkhadvārebhyaḥ
Genitiveśaṅkhadvārasya śaṅkhadvārayoḥ śaṅkhadvārāṇām
Locativeśaṅkhadvāre śaṅkhadvārayoḥ śaṅkhadvāreṣu

Compound śaṅkhadvāra -

Adverb -śaṅkhadvāram -śaṅkhadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria