Declension table of śaṅkhacūḍa

Deva

NeuterSingularDualPlural
Nominativeśaṅkhacūḍam śaṅkhacūḍe śaṅkhacūḍāni
Vocativeśaṅkhacūḍa śaṅkhacūḍe śaṅkhacūḍāni
Accusativeśaṅkhacūḍam śaṅkhacūḍe śaṅkhacūḍāni
Instrumentalśaṅkhacūḍena śaṅkhacūḍābhyām śaṅkhacūḍaiḥ
Dativeśaṅkhacūḍāya śaṅkhacūḍābhyām śaṅkhacūḍebhyaḥ
Ablativeśaṅkhacūḍāt śaṅkhacūḍābhyām śaṅkhacūḍebhyaḥ
Genitiveśaṅkhacūḍasya śaṅkhacūḍayoḥ śaṅkhacūḍānām
Locativeśaṅkhacūḍe śaṅkhacūḍayoḥ śaṅkhacūḍeṣu

Compound śaṅkhacūḍa -

Adverb -śaṅkhacūḍam -śaṅkhacūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria