Declension table of śaṅkhāsura

Deva

MasculineSingularDualPlural
Nominativeśaṅkhāsuraḥ śaṅkhāsurau śaṅkhāsurāḥ
Vocativeśaṅkhāsura śaṅkhāsurau śaṅkhāsurāḥ
Accusativeśaṅkhāsuram śaṅkhāsurau śaṅkhāsurān
Instrumentalśaṅkhāsureṇa śaṅkhāsurābhyām śaṅkhāsuraiḥ
Dativeśaṅkhāsurāya śaṅkhāsurābhyām śaṅkhāsurebhyaḥ
Ablativeśaṅkhāsurāt śaṅkhāsurābhyām śaṅkhāsurebhyaḥ
Genitiveśaṅkhāsurasya śaṅkhāsurayoḥ śaṅkhāsurāṇām
Locativeśaṅkhāsure śaṅkhāsurayoḥ śaṅkhāsureṣu

Compound śaṅkhāsura -

Adverb -śaṅkhāsuram -śaṅkhāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria