सुबन्तावली शङ्करवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाशङ्करवर्मा शङ्करवर्माणौ शङ्करवर्माणः
सम्बोधनम्शङ्करवर्मन् शङ्करवर्माणौ शङ्करवर्माणः
द्वितीयाशङ्करवर्माणम् शङ्करवर्माणौ शङ्करवर्मणः
तृतीयाशङ्करवर्मणा शङ्करवर्मभ्याम् शङ्करवर्मभिः
चतुर्थीशङ्करवर्मणे शङ्करवर्मभ्याम् शङ्करवर्मभ्यः
पञ्चमीशङ्करवर्मणः शङ्करवर्मभ्याम् शङ्करवर्मभ्यः
षष्ठीशङ्करवर्मणः शङ्करवर्मणोः शङ्करवर्मणाम्
सप्तमीशङ्करवर्मणि शङ्करवर्मणोः शङ्करवर्मसु

समास शङ्करवर्म

अव्यय ॰शङ्करवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria