Declension table of śaṅkarasena

Deva

MasculineSingularDualPlural
Nominativeśaṅkarasenaḥ śaṅkarasenau śaṅkarasenāḥ
Vocativeśaṅkarasena śaṅkarasenau śaṅkarasenāḥ
Accusativeśaṅkarasenam śaṅkarasenau śaṅkarasenān
Instrumentalśaṅkarasenena śaṅkarasenābhyām śaṅkarasenaiḥ śaṅkarasenebhiḥ
Dativeśaṅkarasenāya śaṅkarasenābhyām śaṅkarasenebhyaḥ
Ablativeśaṅkarasenāt śaṅkarasenābhyām śaṅkarasenebhyaḥ
Genitiveśaṅkarasenasya śaṅkarasenayoḥ śaṅkarasenānām
Locativeśaṅkarasene śaṅkarasenayoḥ śaṅkaraseneṣu

Compound śaṅkarasena -

Adverb -śaṅkarasenam -śaṅkarasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria