Declension table of śaṅkarānanda

Deva

MasculineSingularDualPlural
Nominativeśaṅkarānandaḥ śaṅkarānandau śaṅkarānandāḥ
Vocativeśaṅkarānanda śaṅkarānandau śaṅkarānandāḥ
Accusativeśaṅkarānandam śaṅkarānandau śaṅkarānandān
Instrumentalśaṅkarānandena śaṅkarānandābhyām śaṅkarānandaiḥ śaṅkarānandebhiḥ
Dativeśaṅkarānandāya śaṅkarānandābhyām śaṅkarānandebhyaḥ
Ablativeśaṅkarānandāt śaṅkarānandābhyām śaṅkarānandebhyaḥ
Genitiveśaṅkarānandasya śaṅkarānandayoḥ śaṅkarānandānām
Locativeśaṅkarānande śaṅkarānandayoḥ śaṅkarānandeṣu

Compound śaṅkarānanda -

Adverb -śaṅkarānandam -śaṅkarānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria