Declension table of śaṅkarācārya

Deva

MasculineSingularDualPlural
Nominativeśaṅkarācāryaḥ śaṅkarācāryau śaṅkarācāryāḥ
Vocativeśaṅkarācārya śaṅkarācāryau śaṅkarācāryāḥ
Accusativeśaṅkarācāryam śaṅkarācāryau śaṅkarācāryān
Instrumentalśaṅkarācāryeṇa śaṅkarācāryābhyām śaṅkarācāryaiḥ śaṅkarācāryebhiḥ
Dativeśaṅkarācāryāya śaṅkarācāryābhyām śaṅkarācāryebhyaḥ
Ablativeśaṅkarācāryāt śaṅkarācāryābhyām śaṅkarācāryebhyaḥ
Genitiveśaṅkarācāryasya śaṅkarācāryayoḥ śaṅkarācāryāṇām
Locativeśaṅkarācārye śaṅkarācāryayoḥ śaṅkarācāryeṣu

Compound śaṅkarācārya -

Adverb -śaṅkarācāryam -śaṅkarācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria