Declension table of ?śaṅkanīya

Deva

MasculineSingularDualPlural
Nominativeśaṅkanīyaḥ śaṅkanīyau śaṅkanīyāḥ
Vocativeśaṅkanīya śaṅkanīyau śaṅkanīyāḥ
Accusativeśaṅkanīyam śaṅkanīyau śaṅkanīyān
Instrumentalśaṅkanīyena śaṅkanīyābhyām śaṅkanīyaiḥ śaṅkanīyebhiḥ
Dativeśaṅkanīyāya śaṅkanīyābhyām śaṅkanīyebhyaḥ
Ablativeśaṅkanīyāt śaṅkanīyābhyām śaṅkanīyebhyaḥ
Genitiveśaṅkanīyasya śaṅkanīyayoḥ śaṅkanīyānām
Locativeśaṅkanīye śaṅkanīyayoḥ śaṅkanīyeṣu

Compound śaṅkanīya -

Adverb -śaṅkanīyam -śaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria