Declension table of śaṅkāsthāna

Deva

NeuterSingularDualPlural
Nominativeśaṅkāsthānam śaṅkāsthāne śaṅkāsthānāni
Vocativeśaṅkāsthāna śaṅkāsthāne śaṅkāsthānāni
Accusativeśaṅkāsthānam śaṅkāsthāne śaṅkāsthānāni
Instrumentalśaṅkāsthānena śaṅkāsthānābhyām śaṅkāsthānaiḥ
Dativeśaṅkāsthānāya śaṅkāsthānābhyām śaṅkāsthānebhyaḥ
Ablativeśaṅkāsthānāt śaṅkāsthānābhyām śaṅkāsthānebhyaḥ
Genitiveśaṅkāsthānasya śaṅkāsthānayoḥ śaṅkāsthānānām
Locativeśaṅkāsthāne śaṅkāsthānayoḥ śaṅkāsthāneṣu

Compound śaṅkāsthāna -

Adverb -śaṅkāsthānam -śaṅkāsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria