Declension table of śaṅkaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṅkaṇaḥ | śaṅkaṇau | śaṅkaṇāḥ |
Vocative | śaṅkaṇa | śaṅkaṇau | śaṅkaṇāḥ |
Accusative | śaṅkaṇam | śaṅkaṇau | śaṅkaṇān |
Instrumental | śaṅkaṇena | śaṅkaṇābhyām | śaṅkaṇaiḥ śaṅkaṇebhiḥ |
Dative | śaṅkaṇāya | śaṅkaṇābhyām | śaṅkaṇebhyaḥ |
Ablative | śaṅkaṇāt | śaṅkaṇābhyām | śaṅkaṇebhyaḥ |
Genitive | śaṅkaṇasya | śaṅkaṇayoḥ | śaṅkaṇānām |
Locative | śaṅkaṇe | śaṅkaṇayoḥ | śaṅkaṇeṣu |