Declension table of śaṅkaṇa

Deva

MasculineSingularDualPlural
Nominativeśaṅkaṇaḥ śaṅkaṇau śaṅkaṇāḥ
Vocativeśaṅkaṇa śaṅkaṇau śaṅkaṇāḥ
Accusativeśaṅkaṇam śaṅkaṇau śaṅkaṇān
Instrumentalśaṅkaṇena śaṅkaṇābhyām śaṅkaṇaiḥ śaṅkaṇebhiḥ
Dativeśaṅkaṇāya śaṅkaṇābhyām śaṅkaṇebhyaḥ
Ablativeśaṅkaṇāt śaṅkaṇābhyām śaṅkaṇebhyaḥ
Genitiveśaṅkaṇasya śaṅkaṇayoḥ śaṅkaṇānām
Locativeśaṅkaṇe śaṅkaṇayoḥ śaṅkaṇeṣu

Compound śaṅkaṇa -

Adverb -śaṅkaṇam -śaṅkaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria