Declension table of śacīpati

Deva

MasculineSingularDualPlural
Nominativeśacīpatiḥ śacīpatī śacīpatayaḥ
Vocativeśacīpate śacīpatī śacīpatayaḥ
Accusativeśacīpatim śacīpatī śacīpatīn
Instrumentalśacīpatinā śacīpatibhyām śacīpatibhiḥ
Dativeśacīpataye śacīpatibhyām śacīpatibhyaḥ
Ablativeśacīpateḥ śacīpatibhyām śacīpatibhyaḥ
Genitiveśacīpateḥ śacīpatyoḥ śacīpatīnām
Locativeśacīpatau śacīpatyoḥ śacīpatiṣu

Compound śacīpati -

Adverb -śacīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria