Declension table of śabdita

Deva

NeuterSingularDualPlural
Nominativeśabditam śabdite śabditāni
Vocativeśabdita śabdite śabditāni
Accusativeśabditam śabdite śabditāni
Instrumentalśabditena śabditābhyām śabditaiḥ
Dativeśabditāya śabditābhyām śabditebhyaḥ
Ablativeśabditāt śabditābhyām śabditebhyaḥ
Genitiveśabditasya śabditayoḥ śabditānām
Locativeśabdite śabditayoḥ śabditeṣu

Compound śabdita -

Adverb -śabditam -śabditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria