Declension table of śabdita

Deva

MasculineSingularDualPlural
Nominativeśabditaḥ śabditau śabditāḥ
Vocativeśabdita śabditau śabditāḥ
Accusativeśabditam śabditau śabditān
Instrumentalśabditena śabditābhyām śabditaiḥ śabditebhiḥ
Dativeśabditāya śabditābhyām śabditebhyaḥ
Ablativeśabditāt śabditābhyām śabditebhyaḥ
Genitiveśabditasya śabditayoḥ śabditānām
Locativeśabdite śabditayoḥ śabditeṣu

Compound śabdita -

Adverb -śabditam -śabditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria