Declension table of śabdaśeṣa

Deva

NeuterSingularDualPlural
Nominativeśabdaśeṣam śabdaśeṣe śabdaśeṣāṇi
Vocativeśabdaśeṣa śabdaśeṣe śabdaśeṣāṇi
Accusativeśabdaśeṣam śabdaśeṣe śabdaśeṣāṇi
Instrumentalśabdaśeṣeṇa śabdaśeṣābhyām śabdaśeṣaiḥ
Dativeśabdaśeṣāya śabdaśeṣābhyām śabdaśeṣebhyaḥ
Ablativeśabdaśeṣāt śabdaśeṣābhyām śabdaśeṣebhyaḥ
Genitiveśabdaśeṣasya śabdaśeṣayoḥ śabdaśeṣāṇām
Locativeśabdaśeṣe śabdaśeṣayoḥ śabdaśeṣeṣu

Compound śabdaśeṣa -

Adverb -śabdaśeṣam -śabdaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria