Declension table of śabdaśaktiprakāśikā

Deva

FeminineSingularDualPlural
Nominativeśabdaśaktiprakāśikā śabdaśaktiprakāśike śabdaśaktiprakāśikāḥ
Vocativeśabdaśaktiprakāśike śabdaśaktiprakāśike śabdaśaktiprakāśikāḥ
Accusativeśabdaśaktiprakāśikām śabdaśaktiprakāśike śabdaśaktiprakāśikāḥ
Instrumentalśabdaśaktiprakāśikayā śabdaśaktiprakāśikābhyām śabdaśaktiprakāśikābhiḥ
Dativeśabdaśaktiprakāśikāyai śabdaśaktiprakāśikābhyām śabdaśaktiprakāśikābhyaḥ
Ablativeśabdaśaktiprakāśikāyāḥ śabdaśaktiprakāśikābhyām śabdaśaktiprakāśikābhyaḥ
Genitiveśabdaśaktiprakāśikāyāḥ śabdaśaktiprakāśikayoḥ śabdaśaktiprakāśikānām
Locativeśabdaśaktiprakāśikāyām śabdaśaktiprakāśikayoḥ śabdaśaktiprakāśikāsu

Adverb -śabdaśaktiprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria