Declension table of śabdaśaktimūla

Deva

MasculineSingularDualPlural
Nominativeśabdaśaktimūlaḥ śabdaśaktimūlau śabdaśaktimūlāḥ
Vocativeśabdaśaktimūla śabdaśaktimūlau śabdaśaktimūlāḥ
Accusativeśabdaśaktimūlam śabdaśaktimūlau śabdaśaktimūlān
Instrumentalśabdaśaktimūlena śabdaśaktimūlābhyām śabdaśaktimūlaiḥ śabdaśaktimūlebhiḥ
Dativeśabdaśaktimūlāya śabdaśaktimūlābhyām śabdaśaktimūlebhyaḥ
Ablativeśabdaśaktimūlāt śabdaśaktimūlābhyām śabdaśaktimūlebhyaḥ
Genitiveśabdaśaktimūlasya śabdaśaktimūlayoḥ śabdaśaktimūlānām
Locativeśabdaśaktimūle śabdaśaktimūlayoḥ śabdaśaktimūleṣu

Compound śabdaśaktimūla -

Adverb -śabdaśaktimūlam -śabdaśaktimūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria