Declension table of śabdaśakti

Deva

FeminineSingularDualPlural
Nominativeśabdaśaktiḥ śabdaśaktī śabdaśaktayaḥ
Vocativeśabdaśakte śabdaśaktī śabdaśaktayaḥ
Accusativeśabdaśaktim śabdaśaktī śabdaśaktīḥ
Instrumentalśabdaśaktyā śabdaśaktibhyām śabdaśaktibhiḥ
Dativeśabdaśaktyai śabdaśaktaye śabdaśaktibhyām śabdaśaktibhyaḥ
Ablativeśabdaśaktyāḥ śabdaśakteḥ śabdaśaktibhyām śabdaśaktibhyaḥ
Genitiveśabdaśaktyāḥ śabdaśakteḥ śabdaśaktyoḥ śabdaśaktīnām
Locativeśabdaśaktyām śabdaśaktau śabdaśaktyoḥ śabdaśaktiṣu

Compound śabdaśakti -

Adverb -śabdaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria