Declension table of śabdavyāpāra

Deva

MasculineSingularDualPlural
Nominativeśabdavyāpāraḥ śabdavyāpārau śabdavyāpārāḥ
Vocativeśabdavyāpāra śabdavyāpārau śabdavyāpārāḥ
Accusativeśabdavyāpāram śabdavyāpārau śabdavyāpārān
Instrumentalśabdavyāpāreṇa śabdavyāpārābhyām śabdavyāpāraiḥ śabdavyāpārebhiḥ
Dativeśabdavyāpārāya śabdavyāpārābhyām śabdavyāpārebhyaḥ
Ablativeśabdavyāpārāt śabdavyāpārābhyām śabdavyāpārebhyaḥ
Genitiveśabdavyāpārasya śabdavyāpārayoḥ śabdavyāpārāṇām
Locativeśabdavyāpāre śabdavyāpārayoḥ śabdavyāpāreṣu

Compound śabdavyāpāra -

Adverb -śabdavyāpāram -śabdavyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria