Declension table of śabdavat

Deva

NeuterSingularDualPlural
Nominativeśabdavat śabdavantī śabdavatī śabdavanti
Vocativeśabdavat śabdavantī śabdavatī śabdavanti
Accusativeśabdavat śabdavantī śabdavatī śabdavanti
Instrumentalśabdavatā śabdavadbhyām śabdavadbhiḥ
Dativeśabdavate śabdavadbhyām śabdavadbhyaḥ
Ablativeśabdavataḥ śabdavadbhyām śabdavadbhyaḥ
Genitiveśabdavataḥ śabdavatoḥ śabdavatām
Locativeśabdavati śabdavatoḥ śabdavatsu

Adverb -śabdavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria