Declension table of śabdavṛtti

Deva

FeminineSingularDualPlural
Nominativeśabdavṛttiḥ śabdavṛttī śabdavṛttayaḥ
Vocativeśabdavṛtte śabdavṛttī śabdavṛttayaḥ
Accusativeśabdavṛttim śabdavṛttī śabdavṛttīḥ
Instrumentalśabdavṛttyā śabdavṛttibhyām śabdavṛttibhiḥ
Dativeśabdavṛttyai śabdavṛttaye śabdavṛttibhyām śabdavṛttibhyaḥ
Ablativeśabdavṛttyāḥ śabdavṛtteḥ śabdavṛttibhyām śabdavṛttibhyaḥ
Genitiveśabdavṛttyāḥ śabdavṛtteḥ śabdavṛttyoḥ śabdavṛttīnām
Locativeśabdavṛttyām śabdavṛttau śabdavṛttyoḥ śabdavṛttiṣu

Compound śabdavṛtti -

Adverb -śabdavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria