Declension table of śabdasiddhi

Deva

FeminineSingularDualPlural
Nominativeśabdasiddhiḥ śabdasiddhī śabdasiddhayaḥ
Vocativeśabdasiddhe śabdasiddhī śabdasiddhayaḥ
Accusativeśabdasiddhim śabdasiddhī śabdasiddhīḥ
Instrumentalśabdasiddhyā śabdasiddhibhyām śabdasiddhibhiḥ
Dativeśabdasiddhyai śabdasiddhaye śabdasiddhibhyām śabdasiddhibhyaḥ
Ablativeśabdasiddhyāḥ śabdasiddheḥ śabdasiddhibhyām śabdasiddhibhyaḥ
Genitiveśabdasiddhyāḥ śabdasiddheḥ śabdasiddhyoḥ śabdasiddhīnām
Locativeśabdasiddhyām śabdasiddhau śabdasiddhyoḥ śabdasiddhiṣu

Compound śabdasiddhi -

Adverb -śabdasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria